Śrīkoṣa
Chapter 45

Verse 45.60

जयाया मूर्तिमन्त्रोऽयमङ्गमन्त्रान् निबोध मे।
जन्महन्तारमादाय कालपावकभूषितम् ॥ 63 ॥