Śrīkoṣa
Chapter 45

Verse 45.62

जयन्ती विजया चैव तृतीया चापराजिता।
सिद्धिश्चतुर्थी विज्ञेया जयासख्य इमाः स्मृताः ॥ 65 ॥