Śrīkoṣa
Chapter 45

Verse 45.65

प्रतापी जयभद्रश्च तृतीयस्तु महाबलः।
उत्साहश्चेति वर्गोऽयं जयानुचरसंज्ञितः ॥ 70 ॥