Śrīkoṣa
Chapter 45

Verse 45.66

रक्ताम्बरधराः सर्वे चतुर्हस्ता महाबलाः।
धनुर्बाणकराश्चैव गदाचक्रधरास्तथा ॥ 71 ॥