Śrīkoṣa
Chapter 45

Verse 45.67

इत्थं तेऽनुचरा ज्ञेयाः(ध्येयाः A. B.) पुष्पाभरणभूषिताः।
पद्मनाभोऽनलारूढोऽजितः कालस्तथैव च ॥ 72 ॥