Śrīkoṣa
Chapter 45

Verse 45.68

उद्दामश्च सुरेशैते चन्द्रिव्यापिविभूषिताः।
प्रणवाद्या नमोऽन्ताश्च संज्ञया च समन्विताः ॥ 73 ॥