Śrīkoṣa
Chapter 45

Verse 45.70

चतुर्थ्याः संविधानं मे मायामूर्तेर्निशामय।
सर्वाश्चर्यकरी देवी देवदेवस्य शार्ङ्गिणः ॥ 75 ॥