Śrīkoṣa
Chapter 45

Verse 45.71

माया नाम महाशक्तिस्तुरीया मे तनुः परा।
रूपेण सदृशी लक्ष्म्या मूर्तिमन्त्रं निशामय ॥ 76 ॥