Śrīkoṣa
Chapter 45

Verse 45.72

आदाय तारकं पूर्वं तारिकां तदनु स्मरेत्।
मायायै च नमः पश्चात् काल ओदनसंस्थितः ॥ 77 ॥