Śrīkoṣa
Chapter 45

Verse 45.73

वामभ्रूसंयुतः सूर्यः स्रघ्धरो विष्णुभूषितः।
केवलोऽसौ नरान्त्योऽथ मदनो गोपनान्वितः ॥ 78 ॥