Śrīkoṣa
Chapter 45

Verse 45.74

पुण्डरीकोऽनलारूढो रामवांस्तदनन्तरम्।
ताललक्ष्मादिदेवाढ्यः शङ्ख ऐश्वर्यसंयुतः ॥ 79 ॥