Śrīkoṣa
Chapter 45

Verse 45.75

ततः कालोऽनलारूढो मायाव्यापिसमन्वितः।
मायाबीजमिदं दिव्यं तारिकोर्ध्वस्थितं स्मरेत् ॥ 80 ॥