Śrīkoṣa
Chapter 5

Verse 5.59

(आलोचनादि A. B. C. G.)आलोचनानि कथ्यन्ते धर्मिमात्रग्रहश्च सः।
दिक् च विद्युत्तथा सूर्यः सोमो वसुमती तथा ॥ 59 ॥