Śrīkoṣa
Chapter 45

Verse 45.78

मोहिनी भ्रामणी दुर्गा प्रेरणी च सुरेश्वर।
मायासख्यश्चतस्रस्ता विज्ञेया रत्नभासुराः ॥ 83 ॥