Śrīkoṣa
Chapter 45

Verse 45.79

लावण्येन च वीर्येण सौन्दर्येण च तेजसा।
मायातुल्या इमा देव्यः सितवस्रानुलेपनाः ॥ 84 ॥