Śrīkoṣa
Chapter 5

Verse 5.60

अदिदैवमिति प्रोक्तं क्रमाच्छ्रोत्रादिपञ्चके।
(C. omits this and the next line.)अधिभूतमिति प्रोक्तः शब्दाद्यो विषयः क्रमात् ॥ 60 ॥