Śrīkoṣa
Chapter 45

Verse 45.87

शंकरः केवलश्चैव केवलः कमलस्तथा।
चन्द्री व्यापी च सर्वेषां क्रमान्मूर्धसु विन्यसेत् ॥ 92 ॥