Śrīkoṣa
Chapter 45

Verse 45.88

तारकाद्या नमोऽन्ताश्च संज्ञया च समन्विताः।
मन्त्रा मायामयादीनां चतुर्णां बलसूदन ॥ 93 ॥