Śrīkoṣa
Chapter 45

Verse 45.91

यथामति यथोत्साहं युज्यते परया श्रिया।
एताश्चतस्रस्तन्व्यो मे भगवत्किरणात्मिकाः ॥ 96 ॥