Śrīkoṣa
Chapter 45

Verse 45.100

कनिष्ठानामिकाभ्यां वै युगलं युगलं हरेत्।
मेलयेन्नखदेशाच्च यथा स्यादेकपिण्डवत् ॥ 105 ॥