Śrīkoṣa
Chapter 45

Verse 45.105

कुर्याद्विकसितं चैव मुद्रैषा बलसूदन।
महायोन्यभिधाना च त्रिलोकजननी परा ॥ 110 ॥