Śrīkoṣa
Chapter 45

Verse 45.107

मुनीनां गतसङ्गानां क्षोभं जनयते क्षणात्।
पुरुषोऽत्राभियुक्तो वा दर्शयेद्वनितासु च ॥ 112 ॥