Śrīkoṣa
Chapter 45

Verse 45.108

निवृत्तकामधर्मासु चाबलास्वथवा मुनेः।
क्षुभ्यन्त्यमदनास्ताश्च सकामायास्तु का कथा ॥ 113 ॥