Śrīkoṣa
Chapter 45

Verse 45.109

एषा साधारणी मुद्रा सर्वासामपि वासव।
वक्ष्येऽथानुचराणां तु षोडशानां समासतः ॥ 114 ॥