Śrīkoṣa
Chapter 45

Verse 45.110

पृष्ठलग्नौ करौ कृत्वा मोक्षयेत्तदनन्तरम्।
प्रदेशिनीयुगं चैव कनिष्ठायुगलं तथा ॥ 115 ॥