Śrīkoṣa
Chapter 45

Verse 45.113

ऊर्ध्ववक्त्रं सुरश्रेष्ठ समेन धरणेन तु।
सुस्पष्टौ लम्बमानौ चाप्यङ्गुष्ठौ चाप्यधोमुखौ ॥ 118 ॥