Śrīkoṣa
Chapter 45

Verse 45.117

कोटिकोटिपरीवारा एकैकास्ताश्च वासव।
एताः प्रधानभूतास्ताश्चतस्रः परिकीर्तिताः(ते च कीर्तिताः B. C.) ॥ 122 ॥