Śrīkoṣa
Chapter 45

Verse 45.118

इति मे मूर्तिमन्त्राणामङ्गमन्त्रादिभिः सह।
कथितस्ते समुद्देशः साधनादीनि मे शृणु ॥ 123 ॥