Śrīkoṣa
Chapter 46

Verse 46.2

चतुरश्रं चतुर्द्वारं कृत्वा पूर्वोदितं पुरम्।
तन्मध्येऽष्टदलं पद्मं लिखेच्छुक्लारुणप्रभम् ॥ 2 ॥