Śrīkoṣa
Chapter 46

Verse 46.3

सितानि चतुरालिख्य कोणेषु स्वस्तिकानि च।
व्यापकत्वेन तु पुरा मणिबन्धमुखादितः ॥ 3 ॥