Śrīkoṣa
Chapter 46

Verse 46.7

लावण्याद्यांश्च चतुरो ह्यनामादि(अनामादौ C. G.) करद्वये।
अङ्गुष्ठान्तं च विन्यस्य हस्ते देहे च वासव ॥ 7 ॥