Śrīkoṣa
Chapter 46

Verse 46.8

दक्षिणे च तथा वामे स्कन्धे पक्षद्वये ततः।
न्यासं कृत्वा यथान्यायं श्रीकामोऽथ यजेद्धृदि ॥ 8 ॥