Śrīkoṣa
Chapter 46

Verse 46.9

लययागप्रयोगेण लक्ष्मीमन्त्रं तु केवलम्।
कृत्वावलोकनाद्यं तु तो बाह्ये तु विन्यसेत् ॥ 9 ॥