Śrīkoṣa
Chapter 46

Verse 46.10

मूतिमन्त्रयुतं मूलं कर्णिकोपरि वासव।
सकलाकलदेहं च सर्वमन्त्रान्वितं विभुम् ॥ 10 ॥