Śrīkoṣa
Chapter 46

Verse 46.12

तदाग्नेये तदीशाने यातवीयेऽथ वायवे।
चत्वारि हृदयादीनि नेत्रं केसरसंततौ ॥ 12 ॥