Śrīkoṣa
Chapter 46

Verse 46.17

मुद्रास्च दर्शयेत् सर्वा यत्र यत्र हि याः स्मृताः।
जप्त्वा कृत्वा ततो होमं सघृतैस्तु तिलाक्षतैः ॥ 18 ॥