Śrīkoṣa
Chapter 46

Verse 46.18

लक्ष्मीरूपस्ततो बूत्वा साधकः कृतनिश्चयः।
जपेल्लक्षाणि वै पञ्च शुद्धाहारो जितेन्द्रियः ॥ 20 ॥