Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 5
Verse 5.65
Previous
Next
Original
हस्तादिकं चतुष्कं यत्तत्पञ्चविषयात्मकम्।
अग्निरिन्द्रश्च विष्णुश्च (तथैव द्यौः A. G.)तथैवाद्यः प्रजापतिः ॥ 65 ॥
Previous Verse
Next Verse