Śrīkoṣa
Chapter 5

Verse 5.65

हस्तादिकं चतुष्कं यत्तत्पञ्चविषयात्मकम्।
अग्निरिन्द्रश्च विष्णुश्च (तथैव द्यौः A. G.)तथैवाद्यः प्रजापतिः ॥ 65 ॥