Śrīkoṣa
Chapter 46

Verse 46.19

होमं कुर्याज्जपान्ते तु क्रमाद्बिल्वामलाम्बुजैः।
यथाशक्ति ह्यसंख्यैस्तु अयुतायुतसंख्यया ॥ 21 ॥