Śrīkoṣa
Chapter 46

Verse 46.24

शुल्बं कुर्यात् सकृद्ध्यायन् मन्त्रजापाच्च हाटकम्।
पूरयित्वाम्भसा कुम्भं क्षीरेण मधुनाथवा ॥ 26 ॥