Śrīkoṣa
Chapter 46

Verse 46.27

सरसो लक्षवेधी स्याच्छस्रादीनां पुरंदर।
करोति कायममरं जरारोगविवर्जितम् ॥ 29 ॥