Śrīkoṣa
Chapter 46

Verse 46.28

अङ्गुष्ठाकारमात्रं तु पुरा पाषाणमाहरेत्।
दक्षिणोदरहस्तेन वामेन बदरीसमम् ॥ 30 ॥