Śrīkoṣa
Chapter 5

Verse 5.66

मित्रश्चेति क्रमाज्ज्ञेया अदिदेवा विचक्षणैः।
शब्दः पञ्चात्मकं चैव वागादेर्विषयो हि यः ॥ 66 ॥