Śrīkoṣa
Chapter 46

Verse 46.35

लिखित्वा भूर्जपत्रे तु (G. omits this and the next quarter.)यागन्यासक्रमेण तु।
रोचनाकुङ्कुमाभ्यां तु संधारयति यः सदा ॥ 38 ॥