Śrīkoṣa
Chapter 47

Verse 47.3

किंतु वै पङ्कजं कुर्याद्विन्यसेत्तदनन्तरम्।
विभोरुत्सङ्गगां कीर्तिं हृदादीनि यथा पुरा ॥ 3 ॥