Śrīkoṣa
Chapter 47

Verse 47.4

क्रमाद्ध्यानं सखीनां च यथा तदवधारय।
द्विभुजा हेमवर्णा च (G. omits this and the next quarter.)कीर्तिरूपा स्मितानना ॥ 4 ॥