Śrīkoṣa
Chapter 47

Verse 47.9

मुद्राः सर्वाः प्रतिस्वं याः साधकः पूजयेत्ततः।
अर्घ्यपुष्पादिना सम्यग्जप्त्वा शक्त्याथ होमयते ॥ 9 ॥