Śrīkoṣa
Chapter 47

Verse 47.10

तिलानि चाज्यसिक्तानि गन्धशाल्यन्वितानि च।
देवीरूपं तु होमान्ते कृत्वा पुष्पाञ्जनाम्बरैः ॥ 10 ॥