Śrīkoṣa
Chapter 47

Verse 47.12

लक्षैकसंख्यं देवेन्द्र तण्डुलैस्तिलमिश्रितैः।
कापिलेन घृतेनैव तादृक्क्षीरयुतेन च ॥ 12 ॥