Śrīkoṣa
Chapter 47

Verse 47.13

एकैकं च हृदादीनां सहस्रं चाथ होमयेत्।
दद्यात्पूर्णाहुतिं पश्चात् क्षीरेणाज्यान्वितेन च ॥ 13 ॥